Singular | Dual | Plural | |
Nominative |
आतप्तः
ātaptaḥ |
आतप्तौ
ātaptau |
आतप्ताः
ātaptāḥ |
Vocative |
आतप्त
ātapta |
आतप्तौ
ātaptau |
आतप्ताः
ātaptāḥ |
Accusative |
आतप्तम्
ātaptam |
आतप्तौ
ātaptau |
आतप्तान्
ātaptān |
Instrumental |
आतप्तेन
ātaptena |
आतप्ताभ्याम्
ātaptābhyām |
आतप्तैः
ātaptaiḥ |
Dative |
आतप्ताय
ātaptāya |
आतप्ताभ्याम्
ātaptābhyām |
आतप्तेभ्यः
ātaptebhyaḥ |
Ablative |
आतप्तात्
ātaptāt |
आतप्ताभ्याम्
ātaptābhyām |
आतप्तेभ्यः
ātaptebhyaḥ |
Genitive |
आतप्तस्य
ātaptasya |
आतप्तयोः
ātaptayoḥ |
आतप्तानाम्
ātaptānām |
Locative |
आतप्ते
ātapte |
आतप्तयोः
ātaptayoḥ |
आतप्तेषु
ātapteṣu |