Sanskrit tools

Sanskrit declension


Declension of आतप्त ātapta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतप्तः ātaptaḥ
आतप्तौ ātaptau
आतप्ताः ātaptāḥ
Vocative आतप्त ātapta
आतप्तौ ātaptau
आतप्ताः ātaptāḥ
Accusative आतप्तम् ātaptam
आतप्तौ ātaptau
आतप्तान् ātaptān
Instrumental आतप्तेन ātaptena
आतप्ताभ्याम् ātaptābhyām
आतप्तैः ātaptaiḥ
Dative आतप्ताय ātaptāya
आतप्ताभ्याम् ātaptābhyām
आतप्तेभ्यः ātaptebhyaḥ
Ablative आतप्तात् ātaptāt
आतप्ताभ्याम् ātaptābhyām
आतप्तेभ्यः ātaptebhyaḥ
Genitive आतप्तस्य ātaptasya
आतप्तयोः ātaptayoḥ
आतप्तानाम् ātaptānām
Locative आतप्ते ātapte
आतप्तयोः ātaptayoḥ
आतप्तेषु ātapteṣu