Singular | Dual | Plural | |
Nominative |
आतप्ता
ātaptā |
आतप्ते
ātapte |
आतप्ताः
ātaptāḥ |
Vocative |
आतप्ते
ātapte |
आतप्ते
ātapte |
आतप्ताः
ātaptāḥ |
Accusative |
आतप्ताम्
ātaptām |
आतप्ते
ātapte |
आतप्ताः
ātaptāḥ |
Instrumental |
आतप्तया
ātaptayā |
आतप्ताभ्याम्
ātaptābhyām |
आतप्ताभिः
ātaptābhiḥ |
Dative |
आतप्तायै
ātaptāyai |
आतप्ताभ्याम्
ātaptābhyām |
आतप्ताभ्यः
ātaptābhyaḥ |
Ablative |
आतप्तायाः
ātaptāyāḥ |
आतप्ताभ्याम्
ātaptābhyām |
आतप्ताभ्यः
ātaptābhyaḥ |
Genitive |
आतप्तायाः
ātaptāyāḥ |
आतप्तयोः
ātaptayoḥ |
आतप्तानाम्
ātaptānām |
Locative |
आतप्तायाम्
ātaptāyām |
आतप्तयोः
ātaptayoḥ |
आतप्तासु
ātaptāsu |