Sanskrit tools

Sanskrit declension


Declension of आतप्ता ātaptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतप्ता ātaptā
आतप्ते ātapte
आतप्ताः ātaptāḥ
Vocative आतप्ते ātapte
आतप्ते ātapte
आतप्ताः ātaptāḥ
Accusative आतप्ताम् ātaptām
आतप्ते ātapte
आतप्ताः ātaptāḥ
Instrumental आतप्तया ātaptayā
आतप्ताभ्याम् ātaptābhyām
आतप्ताभिः ātaptābhiḥ
Dative आतप्तायै ātaptāyai
आतप्ताभ्याम् ātaptābhyām
आतप्ताभ्यः ātaptābhyaḥ
Ablative आतप्तायाः ātaptāyāḥ
आतप्ताभ्याम् ātaptābhyām
आतप्ताभ्यः ātaptābhyaḥ
Genitive आतप्तायाः ātaptāyāḥ
आतप्तयोः ātaptayoḥ
आतप्तानाम् ātaptānām
Locative आतप्तायाम् ātaptāyām
आतप्तयोः ātaptayoḥ
आतप्तासु ātaptāsu