Singular | Dual | Plural | |
Nominative |
आतप्यः
ātapyaḥ |
आतप्यौ
ātapyau |
आतप्याः
ātapyāḥ |
Vocative |
आतप्य
ātapya |
आतप्यौ
ātapyau |
आतप्याः
ātapyāḥ |
Accusative |
आतप्यम्
ātapyam |
आतप्यौ
ātapyau |
आतप्यान्
ātapyān |
Instrumental |
आतप्येन
ātapyena |
आतप्याभ्याम्
ātapyābhyām |
आतप्यैः
ātapyaiḥ |
Dative |
आतप्याय
ātapyāya |
आतप्याभ्याम्
ātapyābhyām |
आतप्येभ्यः
ātapyebhyaḥ |
Ablative |
आतप्यात्
ātapyāt |
आतप्याभ्याम्
ātapyābhyām |
आतप्येभ्यः
ātapyebhyaḥ |
Genitive |
आतप्यस्य
ātapyasya |
आतप्ययोः
ātapyayoḥ |
आतप्यानाम्
ātapyānām |
Locative |
आतप्ये
ātapye |
आतप्ययोः
ātapyayoḥ |
आतप्येषु
ātapyeṣu |