Singular | Dual | Plural | |
Nominative |
आतवः
ātavaḥ |
आतवौ
ātavau |
आतवाः
ātavāḥ |
Vocative |
आतव
ātava |
आतवौ
ātavau |
आतवाः
ātavāḥ |
Accusative |
आतवम्
ātavam |
आतवौ
ātavau |
आतवान्
ātavān |
Instrumental |
आतवेन
ātavena |
आतवाभ्याम्
ātavābhyām |
आतवैः
ātavaiḥ |
Dative |
आतवाय
ātavāya |
आतवाभ्याम्
ātavābhyām |
आतवेभ्यः
ātavebhyaḥ |
Ablative |
आतवात्
ātavāt |
आतवाभ्याम्
ātavābhyām |
आतवेभ्यः
ātavebhyaḥ |
Genitive |
आतवस्य
ātavasya |
आतवयोः
ātavayoḥ |
आतवानाम्
ātavānām |
Locative |
आतवे
ātave |
आतवयोः
ātavayoḥ |
आतवेषु
ātaveṣu |