Sanskrit tools

Sanskrit declension


Declension of आतव ātava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतवः ātavaḥ
आतवौ ātavau
आतवाः ātavāḥ
Vocative आतव ātava
आतवौ ātavau
आतवाः ātavāḥ
Accusative आतवम् ātavam
आतवौ ātavau
आतवान् ātavān
Instrumental आतवेन ātavena
आतवाभ्याम् ātavābhyām
आतवैः ātavaiḥ
Dative आतवाय ātavāya
आतवाभ्याम् ātavābhyām
आतवेभ्यः ātavebhyaḥ
Ablative आतवात् ātavāt
आतवाभ्याम् ātavābhyām
आतवेभ्यः ātavebhyaḥ
Genitive आतवस्य ātavasya
आतवयोः ātavayoḥ
आतवानाम् ātavānām
Locative आतवे ātave
आतवयोः ātavayoḥ
आतवेषु ātaveṣu