Singular | Dual | Plural | |
Nominative |
आताम्रम्
ātāmram |
आताम्रे
ātāmre |
आताम्राणि
ātāmrāṇi |
Vocative |
आताम्र
ātāmra |
आताम्रे
ātāmre |
आताम्राणि
ātāmrāṇi |
Accusative |
आताम्रम्
ātāmram |
आताम्रे
ātāmre |
आताम्राणि
ātāmrāṇi |
Instrumental |
आताम्रेण
ātāmreṇa |
आताम्राभ्याम्
ātāmrābhyām |
आताम्रैः
ātāmraiḥ |
Dative |
आताम्राय
ātāmrāya |
आताम्राभ्याम्
ātāmrābhyām |
आताम्रेभ्यः
ātāmrebhyaḥ |
Ablative |
आताम्रात्
ātāmrāt |
आताम्राभ्याम्
ātāmrābhyām |
आताम्रेभ्यः
ātāmrebhyaḥ |
Genitive |
आताम्रस्य
ātāmrasya |
आताम्रयोः
ātāmrayoḥ |
आताम्राणाम्
ātāmrāṇām |
Locative |
आताम्रे
ātāmre |
आताम्रयोः
ātāmrayoḥ |
आताम्रेषु
ātāmreṣu |