Sanskrit tools

Sanskrit declension


Declension of आतिच्छन्दस āticchandasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिच्छन्दसम् āticchandasam
आतिच्छन्दसे āticchandase
आतिच्छन्दसानि āticchandasāni
Vocative आतिच्छन्दस āticchandasa
आतिच्छन्दसे āticchandase
आतिच्छन्दसानि āticchandasāni
Accusative आतिच्छन्दसम् āticchandasam
आतिच्छन्दसे āticchandase
आतिच्छन्दसानि āticchandasāni
Instrumental आतिच्छन्दसेन āticchandasena
आतिच्छन्दसाभ्याम् āticchandasābhyām
आतिच्छन्दसैः āticchandasaiḥ
Dative आतिच्छन्दसाय āticchandasāya
आतिच्छन्दसाभ्याम् āticchandasābhyām
आतिच्छन्दसेभ्यः āticchandasebhyaḥ
Ablative आतिच्छन्दसात् āticchandasāt
आतिच्छन्दसाभ्याम् āticchandasābhyām
आतिच्छन्दसेभ्यः āticchandasebhyaḥ
Genitive आतिच्छन्दसस्य āticchandasasya
आतिच्छन्दसयोः āticchandasayoḥ
आतिच्छन्दसानाम् āticchandasānām
Locative आतिच्छन्दसे āticchandase
आतिच्छन्दसयोः āticchandasayoḥ
आतिच्छन्दसेषु āticchandaseṣu