| Singular | Dual | Plural |
Nominative |
आतिच्छन्दसम्
āticchandasam
|
आतिच्छन्दसे
āticchandase
|
आतिच्छन्दसानि
āticchandasāni
|
Vocative |
आतिच्छन्दस
āticchandasa
|
आतिच्छन्दसे
āticchandase
|
आतिच्छन्दसानि
āticchandasāni
|
Accusative |
आतिच्छन्दसम्
āticchandasam
|
आतिच्छन्दसे
āticchandase
|
आतिच्छन्दसानि
āticchandasāni
|
Instrumental |
आतिच्छन्दसेन
āticchandasena
|
आतिच्छन्दसाभ्याम्
āticchandasābhyām
|
आतिच्छन्दसैः
āticchandasaiḥ
|
Dative |
आतिच्छन्दसाय
āticchandasāya
|
आतिच्छन्दसाभ्याम्
āticchandasābhyām
|
आतिच्छन्दसेभ्यः
āticchandasebhyaḥ
|
Ablative |
आतिच्छन्दसात्
āticchandasāt
|
आतिच्छन्दसाभ्याम्
āticchandasābhyām
|
आतिच्छन्दसेभ्यः
āticchandasebhyaḥ
|
Genitive |
आतिच्छन्दसस्य
āticchandasasya
|
आतिच्छन्दसयोः
āticchandasayoḥ
|
आतिच्छन्दसानाम्
āticchandasānām
|
Locative |
आतिच्छन्दसे
āticchandase
|
आतिच्छन्दसयोः
āticchandasayoḥ
|
आतिच्छन्दसेषु
āticchandaseṣu
|