Singular | Dual | Plural | |
Nominative |
आतिथेयः
ātitheyaḥ |
आतिथेयौ
ātitheyau |
आतिथेयाः
ātitheyāḥ |
Vocative |
आतिथेय
ātitheya |
आतिथेयौ
ātitheyau |
आतिथेयाः
ātitheyāḥ |
Accusative |
आतिथेयम्
ātitheyam |
आतिथेयौ
ātitheyau |
आतिथेयान्
ātitheyān |
Instrumental |
आतिथेयेन
ātitheyena |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयैः
ātitheyaiḥ |
Dative |
आतिथेयाय
ātitheyāya |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयेभ्यः
ātitheyebhyaḥ |
Ablative |
आतिथेयात्
ātitheyāt |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयेभ्यः
ātitheyebhyaḥ |
Genitive |
आतिथेयस्य
ātitheyasya |
आतिथेययोः
ātitheyayoḥ |
आतिथेयानाम्
ātitheyānām |
Locative |
आतिथेये
ātitheye |
आतिथेययोः
ātitheyayoḥ |
आतिथेयेषु
ātitheyeṣu |