Sanskrit tools

Sanskrit declension


Declension of आतिथेय ātitheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथेयः ātitheyaḥ
आतिथेयौ ātitheyau
आतिथेयाः ātitheyāḥ
Vocative आतिथेय ātitheya
आतिथेयौ ātitheyau
आतिथेयाः ātitheyāḥ
Accusative आतिथेयम् ātitheyam
आतिथेयौ ātitheyau
आतिथेयान् ātitheyān
Instrumental आतिथेयेन ātitheyena
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयैः ātitheyaiḥ
Dative आतिथेयाय ātitheyāya
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयेभ्यः ātitheyebhyaḥ
Ablative आतिथेयात् ātitheyāt
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयेभ्यः ātitheyebhyaḥ
Genitive आतिथेयस्य ātitheyasya
आतिथेययोः ātitheyayoḥ
आतिथेयानाम् ātitheyānām
Locative आतिथेये ātitheye
आतिथेययोः ātitheyayoḥ
आतिथेयेषु ātitheyeṣu