Sanskrit tools

Sanskrit declension


Declension of आतिथेय ātitheya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथेयम् ātitheyam
आतिथेये ātitheye
आतिथेयानि ātitheyāni
Vocative आतिथेय ātitheya
आतिथेये ātitheye
आतिथेयानि ātitheyāni
Accusative आतिथेयम् ātitheyam
आतिथेये ātitheye
आतिथेयानि ātitheyāni
Instrumental आतिथेयेन ātitheyena
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयैः ātitheyaiḥ
Dative आतिथेयाय ātitheyāya
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयेभ्यः ātitheyebhyaḥ
Ablative आतिथेयात् ātitheyāt
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयेभ्यः ātitheyebhyaḥ
Genitive आतिथेयस्य ātitheyasya
आतिथेययोः ātitheyayoḥ
आतिथेयानाम् ātitheyānām
Locative आतिथेये ātitheye
आतिथेययोः ātitheyayoḥ
आतिथेयेषु ātitheyeṣu