Sanskrit tools

Sanskrit declension


Declension of आतिथ्य ātithya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथ्यम् ātithyam
आतिथ्ये ātithye
आतिथ्यानि ātithyāni
Vocative आतिथ्य ātithya
आतिथ्ये ātithye
आतिथ्यानि ātithyāni
Accusative आतिथ्यम् ātithyam
आतिथ्ये ātithye
आतिथ्यानि ātithyāni
Instrumental आतिथ्येन ātithyena
आतिथ्याभ्याम् ātithyābhyām
आतिथ्यैः ātithyaiḥ
Dative आतिथ्याय ātithyāya
आतिथ्याभ्याम् ātithyābhyām
आतिथ्येभ्यः ātithyebhyaḥ
Ablative आतिथ्यात् ātithyāt
आतिथ्याभ्याम् ātithyābhyām
आतिथ्येभ्यः ātithyebhyaḥ
Genitive आतिथ्यस्य ātithyasya
आतिथ्ययोः ātithyayoḥ
आतिथ्यानाम् ātithyānām
Locative आतिथ्ये ātithye
आतिथ्ययोः ātithyayoḥ
आतिथ्येषु ātithyeṣu