Singular | Dual | Plural | |
Nominative |
आतिथ्या
ātithyā |
आतिथ्ये
ātithye |
आतिथ्याः
ātithyāḥ |
Vocative |
आतिथ्ये
ātithye |
आतिथ्ये
ātithye |
आतिथ्याः
ātithyāḥ |
Accusative |
आतिथ्याम्
ātithyām |
आतिथ्ये
ātithye |
आतिथ्याः
ātithyāḥ |
Instrumental |
आतिथ्यया
ātithyayā |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्याभिः
ātithyābhiḥ |
Dative |
आतिथ्यायै
ātithyāyai |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्याभ्यः
ātithyābhyaḥ |
Ablative |
आतिथ्यायाः
ātithyāyāḥ |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्याभ्यः
ātithyābhyaḥ |
Genitive |
आतिथ्यायाः
ātithyāyāḥ |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्यानाम्
ātithyānām |
Locative |
आतिथ्यायाम्
ātithyāyām |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्यासु
ātithyāsu |