Sanskrit tools

Sanskrit declension


Declension of आतिथ्यरूपा ātithyarūpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथ्यरूपा ātithyarūpā
आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपाः ātithyarūpāḥ
Vocative आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपाः ātithyarūpāḥ
Accusative आतिथ्यरूपाम् ātithyarūpām
आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपाः ātithyarūpāḥ
Instrumental आतिथ्यरूपया ātithyarūpayā
आतिथ्यरूपाभ्याम् ātithyarūpābhyām
आतिथ्यरूपाभिः ātithyarūpābhiḥ
Dative आतिथ्यरूपायै ātithyarūpāyai
आतिथ्यरूपाभ्याम् ātithyarūpābhyām
आतिथ्यरूपाभ्यः ātithyarūpābhyaḥ
Ablative आतिथ्यरूपायाः ātithyarūpāyāḥ
आतिथ्यरूपाभ्याम् ātithyarūpābhyām
आतिथ्यरूपाभ्यः ātithyarūpābhyaḥ
Genitive आतिथ्यरूपायाः ātithyarūpāyāḥ
आतिथ्यरूपयोः ātithyarūpayoḥ
आतिथ्यरूपाणाम् ātithyarūpāṇām
Locative आतिथ्यरूपायाम् ātithyarūpāyām
आतिथ्यरूपयोः ātithyarūpayoḥ
आतिथ्यरूपासु ātithyarūpāsu