| Singular | Dual | Plural |
Nominative |
आतिथ्यरूपा
ātithyarūpā
|
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपाः
ātithyarūpāḥ
|
Vocative |
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपाः
ātithyarūpāḥ
|
Accusative |
आतिथ्यरूपाम्
ātithyarūpām
|
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपाः
ātithyarūpāḥ
|
Instrumental |
आतिथ्यरूपया
ātithyarūpayā
|
आतिथ्यरूपाभ्याम्
ātithyarūpābhyām
|
आतिथ्यरूपाभिः
ātithyarūpābhiḥ
|
Dative |
आतिथ्यरूपायै
ātithyarūpāyai
|
आतिथ्यरूपाभ्याम्
ātithyarūpābhyām
|
आतिथ्यरूपाभ्यः
ātithyarūpābhyaḥ
|
Ablative |
आतिथ्यरूपायाः
ātithyarūpāyāḥ
|
आतिथ्यरूपाभ्याम्
ātithyarūpābhyām
|
आतिथ्यरूपाभ्यः
ātithyarūpābhyaḥ
|
Genitive |
आतिथ्यरूपायाः
ātithyarūpāyāḥ
|
आतिथ्यरूपयोः
ātithyarūpayoḥ
|
आतिथ्यरूपाणाम्
ātithyarūpāṇām
|
Locative |
आतिथ्यरूपायाम्
ātithyarūpāyām
|
आतिथ्यरूपयोः
ātithyarūpayoḥ
|
आतिथ्यरूपासु
ātithyarūpāsu
|