| Singular | Dual | Plural |
Nominative |
आतिथ्यरूपम्
ātithyarūpam
|
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपाणि
ātithyarūpāṇi
|
Vocative |
आतिथ्यरूप
ātithyarūpa
|
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपाणि
ātithyarūpāṇi
|
Accusative |
आतिथ्यरूपम्
ātithyarūpam
|
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपाणि
ātithyarūpāṇi
|
Instrumental |
आतिथ्यरूपेण
ātithyarūpeṇa
|
आतिथ्यरूपाभ्याम्
ātithyarūpābhyām
|
आतिथ्यरूपैः
ātithyarūpaiḥ
|
Dative |
आतिथ्यरूपाय
ātithyarūpāya
|
आतिथ्यरूपाभ्याम्
ātithyarūpābhyām
|
आतिथ्यरूपेभ्यः
ātithyarūpebhyaḥ
|
Ablative |
आतिथ्यरूपात्
ātithyarūpāt
|
आतिथ्यरूपाभ्याम्
ātithyarūpābhyām
|
आतिथ्यरूपेभ्यः
ātithyarūpebhyaḥ
|
Genitive |
आतिथ्यरूपस्य
ātithyarūpasya
|
आतिथ्यरूपयोः
ātithyarūpayoḥ
|
आतिथ्यरूपाणाम्
ātithyarūpāṇām
|
Locative |
आतिथ्यरूपे
ātithyarūpe
|
आतिथ्यरूपयोः
ātithyarūpayoḥ
|
आतिथ्यरूपेषु
ātithyarūpeṣu
|