Sanskrit tools

Sanskrit declension


Declension of आतिथ्यरूप ātithyarūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथ्यरूपम् ātithyarūpam
आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपाणि ātithyarūpāṇi
Vocative आतिथ्यरूप ātithyarūpa
आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपाणि ātithyarūpāṇi
Accusative आतिथ्यरूपम् ātithyarūpam
आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपाणि ātithyarūpāṇi
Instrumental आतिथ्यरूपेण ātithyarūpeṇa
आतिथ्यरूपाभ्याम् ātithyarūpābhyām
आतिथ्यरूपैः ātithyarūpaiḥ
Dative आतिथ्यरूपाय ātithyarūpāya
आतिथ्यरूपाभ्याम् ātithyarūpābhyām
आतिथ्यरूपेभ्यः ātithyarūpebhyaḥ
Ablative आतिथ्यरूपात् ātithyarūpāt
आतिथ्यरूपाभ्याम् ātithyarūpābhyām
आतिथ्यरूपेभ्यः ātithyarūpebhyaḥ
Genitive आतिथ्यरूपस्य ātithyarūpasya
आतिथ्यरूपयोः ātithyarūpayoḥ
आतिथ्यरूपाणाम् ātithyarūpāṇām
Locative आतिथ्यरूपे ātithyarūpe
आतिथ्यरूपयोः ātithyarūpayoḥ
आतिथ्यरूपेषु ātithyarūpeṣu