Sanskrit tools

Sanskrit declension


Declension of आतिथ्यसत्कार ātithyasatkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथ्यसत्कारः ātithyasatkāraḥ
आतिथ्यसत्कारौ ātithyasatkārau
आतिथ्यसत्काराः ātithyasatkārāḥ
Vocative आतिथ्यसत्कार ātithyasatkāra
आतिथ्यसत्कारौ ātithyasatkārau
आतिथ्यसत्काराः ātithyasatkārāḥ
Accusative आतिथ्यसत्कारम् ātithyasatkāram
आतिथ्यसत्कारौ ātithyasatkārau
आतिथ्यसत्कारान् ātithyasatkārān
Instrumental आतिथ्यसत्कारेण ātithyasatkāreṇa
आतिथ्यसत्काराभ्याम् ātithyasatkārābhyām
आतिथ्यसत्कारैः ātithyasatkāraiḥ
Dative आतिथ्यसत्काराय ātithyasatkārāya
आतिथ्यसत्काराभ्याम् ātithyasatkārābhyām
आतिथ्यसत्कारेभ्यः ātithyasatkārebhyaḥ
Ablative आतिथ्यसत्कारात् ātithyasatkārāt
आतिथ्यसत्काराभ्याम् ātithyasatkārābhyām
आतिथ्यसत्कारेभ्यः ātithyasatkārebhyaḥ
Genitive आतिथ्यसत्कारस्य ātithyasatkārasya
आतिथ्यसत्कारयोः ātithyasatkārayoḥ
आतिथ्यसत्काराणाम् ātithyasatkārāṇām
Locative आतिथ्यसत्कारे ātithyasatkāre
आतिथ्यसत्कारयोः ātithyasatkārayoḥ
आतिथ्यसत्कारेषु ātithyasatkāreṣu