| Singular | Dual | Plural |
Nominative |
आतिथ्यसत्कारः
ātithyasatkāraḥ
|
आतिथ्यसत्कारौ
ātithyasatkārau
|
आतिथ्यसत्काराः
ātithyasatkārāḥ
|
Vocative |
आतिथ्यसत्कार
ātithyasatkāra
|
आतिथ्यसत्कारौ
ātithyasatkārau
|
आतिथ्यसत्काराः
ātithyasatkārāḥ
|
Accusative |
आतिथ्यसत्कारम्
ātithyasatkāram
|
आतिथ्यसत्कारौ
ātithyasatkārau
|
आतिथ्यसत्कारान्
ātithyasatkārān
|
Instrumental |
आतिथ्यसत्कारेण
ātithyasatkāreṇa
|
आतिथ्यसत्काराभ्याम्
ātithyasatkārābhyām
|
आतिथ्यसत्कारैः
ātithyasatkāraiḥ
|
Dative |
आतिथ्यसत्काराय
ātithyasatkārāya
|
आतिथ्यसत्काराभ्याम्
ātithyasatkārābhyām
|
आतिथ्यसत्कारेभ्यः
ātithyasatkārebhyaḥ
|
Ablative |
आतिथ्यसत्कारात्
ātithyasatkārāt
|
आतिथ्यसत्काराभ्याम्
ātithyasatkārābhyām
|
आतिथ्यसत्कारेभ्यः
ātithyasatkārebhyaḥ
|
Genitive |
आतिथ्यसत्कारस्य
ātithyasatkārasya
|
आतिथ्यसत्कारयोः
ātithyasatkārayoḥ
|
आतिथ्यसत्काराणाम्
ātithyasatkārāṇām
|
Locative |
आतिथ्यसत्कारे
ātithyasatkāre
|
आतिथ्यसत्कारयोः
ātithyasatkārayoḥ
|
आतिथ्यसत्कारेषु
ātithyasatkāreṣu
|