Sanskrit tools

Sanskrit declension


Declension of आतिदेशिका ātideśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिदेशिका ātideśikā
आतिदेशिके ātideśike
आतिदेशिकाः ātideśikāḥ
Vocative आतिदेशिके ātideśike
आतिदेशिके ātideśike
आतिदेशिकाः ātideśikāḥ
Accusative आतिदेशिकाम् ātideśikām
आतिदेशिके ātideśike
आतिदेशिकाः ātideśikāḥ
Instrumental आतिदेशिकया ātideśikayā
आतिदेशिकाभ्याम् ātideśikābhyām
आतिदेशिकाभिः ātideśikābhiḥ
Dative आतिदेशिकायै ātideśikāyai
आतिदेशिकाभ्याम् ātideśikābhyām
आतिदेशिकाभ्यः ātideśikābhyaḥ
Ablative आतिदेशिकायाः ātideśikāyāḥ
आतिदेशिकाभ्याम् ātideśikābhyām
आतिदेशिकाभ्यः ātideśikābhyaḥ
Genitive आतिदेशिकायाः ātideśikāyāḥ
आतिदेशिकयोः ātideśikayoḥ
आतिदेशिकानाम् ātideśikānām
Locative आतिदेशिकायाम् ātideśikāyām
आतिदेशिकयोः ātideśikayoḥ
आतिदेशिकासु ātideśikāsu