| Singular | Dual | Plural |
Nominative |
आतिरश्चीनः
ātiraścīnaḥ
|
आतिरश्चीनौ
ātiraścīnau
|
आतिरश्चीनाः
ātiraścīnāḥ
|
Vocative |
आतिरश्चीन
ātiraścīna
|
आतिरश्चीनौ
ātiraścīnau
|
आतिरश्चीनाः
ātiraścīnāḥ
|
Accusative |
आतिरश्चीनम्
ātiraścīnam
|
आतिरश्चीनौ
ātiraścīnau
|
आतिरश्चीनान्
ātiraścīnān
|
Instrumental |
आतिरश्चीनेन
ātiraścīnena
|
आतिरश्चीनाभ्याम्
ātiraścīnābhyām
|
आतिरश्चीनैः
ātiraścīnaiḥ
|
Dative |
आतिरश्चीनाय
ātiraścīnāya
|
आतिरश्चीनाभ्याम्
ātiraścīnābhyām
|
आतिरश्चीनेभ्यः
ātiraścīnebhyaḥ
|
Ablative |
आतिरश्चीनात्
ātiraścīnāt
|
आतिरश्चीनाभ्याम्
ātiraścīnābhyām
|
आतिरश्चीनेभ्यः
ātiraścīnebhyaḥ
|
Genitive |
आतिरश्चीनस्य
ātiraścīnasya
|
आतिरश्चीनयोः
ātiraścīnayoḥ
|
आतिरश्चीनानाम्
ātiraścīnānām
|
Locative |
आतिरश्चीने
ātiraścīne
|
आतिरश्चीनयोः
ātiraścīnayoḥ
|
आतिरश्चीनेषु
ātiraścīneṣu
|