Sanskrit tools

Sanskrit declension


Declension of आतिरश्चीन ātiraścīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिरश्चीनः ātiraścīnaḥ
आतिरश्चीनौ ātiraścīnau
आतिरश्चीनाः ātiraścīnāḥ
Vocative आतिरश्चीन ātiraścīna
आतिरश्चीनौ ātiraścīnau
आतिरश्चीनाः ātiraścīnāḥ
Accusative आतिरश्चीनम् ātiraścīnam
आतिरश्चीनौ ātiraścīnau
आतिरश्चीनान् ātiraścīnān
Instrumental आतिरश्चीनेन ātiraścīnena
आतिरश्चीनाभ्याम् ātiraścīnābhyām
आतिरश्चीनैः ātiraścīnaiḥ
Dative आतिरश्चीनाय ātiraścīnāya
आतिरश्चीनाभ्याम् ātiraścīnābhyām
आतिरश्चीनेभ्यः ātiraścīnebhyaḥ
Ablative आतिरश्चीनात् ātiraścīnāt
आतिरश्चीनाभ्याम् ātiraścīnābhyām
आतिरश्चीनेभ्यः ātiraścīnebhyaḥ
Genitive आतिरश्चीनस्य ātiraścīnasya
आतिरश्चीनयोः ātiraścīnayoḥ
आतिरश्चीनानाम् ātiraścīnānām
Locative आतिरश्चीने ātiraścīne
आतिरश्चीनयोः ātiraścīnayoḥ
आतिरश्चीनेषु ātiraścīneṣu