| Singular | Dual | Plural |
Nominative |
आतिविज्ञान्यः
ātivijñānyaḥ
|
आतिविज्ञान्यौ
ātivijñānyau
|
आतिविज्ञान्याः
ātivijñānyāḥ
|
Vocative |
आतिविज्ञान्य
ātivijñānya
|
आतिविज्ञान्यौ
ātivijñānyau
|
आतिविज्ञान्याः
ātivijñānyāḥ
|
Accusative |
आतिविज्ञान्यम्
ātivijñānyam
|
आतिविज्ञान्यौ
ātivijñānyau
|
आतिविज्ञान्यान्
ātivijñānyān
|
Instrumental |
आतिविज्ञान्येन
ātivijñānyena
|
आतिविज्ञान्याभ्याम्
ātivijñānyābhyām
|
आतिविज्ञान्यैः
ātivijñānyaiḥ
|
Dative |
आतिविज्ञान्याय
ātivijñānyāya
|
आतिविज्ञान्याभ्याम्
ātivijñānyābhyām
|
आतिविज्ञान्येभ्यः
ātivijñānyebhyaḥ
|
Ablative |
आतिविज्ञान्यात्
ātivijñānyāt
|
आतिविज्ञान्याभ्याम्
ātivijñānyābhyām
|
आतिविज्ञान्येभ्यः
ātivijñānyebhyaḥ
|
Genitive |
आतिविज्ञान्यस्य
ātivijñānyasya
|
आतिविज्ञान्ययोः
ātivijñānyayoḥ
|
आतिविज्ञान्यानाम्
ātivijñānyānām
|
Locative |
आतिविज्ञान्ये
ātivijñānye
|
आतिविज्ञान्ययोः
ātivijñānyayoḥ
|
आतिविज्ञान्येषु
ātivijñānyeṣu
|