Sanskrit tools

Sanskrit declension


Declension of आतिविज्ञान्या ātivijñānyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिविज्ञान्या ātivijñānyā
आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्याः ātivijñānyāḥ
Vocative आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्याः ātivijñānyāḥ
Accusative आतिविज्ञान्याम् ātivijñānyām
आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्याः ātivijñānyāḥ
Instrumental आतिविज्ञान्यया ātivijñānyayā
आतिविज्ञान्याभ्याम् ātivijñānyābhyām
आतिविज्ञान्याभिः ātivijñānyābhiḥ
Dative आतिविज्ञान्यायै ātivijñānyāyai
आतिविज्ञान्याभ्याम् ātivijñānyābhyām
आतिविज्ञान्याभ्यः ātivijñānyābhyaḥ
Ablative आतिविज्ञान्यायाः ātivijñānyāyāḥ
आतिविज्ञान्याभ्याम् ātivijñānyābhyām
आतिविज्ञान्याभ्यः ātivijñānyābhyaḥ
Genitive आतिविज्ञान्यायाः ātivijñānyāyāḥ
आतिविज्ञान्ययोः ātivijñānyayoḥ
आतिविज्ञान्यानाम् ātivijñānyānām
Locative आतिविज्ञान्यायाम् ātivijñānyāyām
आतिविज्ञान्ययोः ātivijñānyayoḥ
आतिविज्ञान्यासु ātivijñānyāsu