| Singular | Dual | Plural |
Nominative |
आतिविज्ञान्या
ātivijñānyā
|
आतिविज्ञान्ये
ātivijñānye
|
आतिविज्ञान्याः
ātivijñānyāḥ
|
Vocative |
आतिविज्ञान्ये
ātivijñānye
|
आतिविज्ञान्ये
ātivijñānye
|
आतिविज्ञान्याः
ātivijñānyāḥ
|
Accusative |
आतिविज्ञान्याम्
ātivijñānyām
|
आतिविज्ञान्ये
ātivijñānye
|
आतिविज्ञान्याः
ātivijñānyāḥ
|
Instrumental |
आतिविज्ञान्यया
ātivijñānyayā
|
आतिविज्ञान्याभ्याम्
ātivijñānyābhyām
|
आतिविज्ञान्याभिः
ātivijñānyābhiḥ
|
Dative |
आतिविज्ञान्यायै
ātivijñānyāyai
|
आतिविज्ञान्याभ्याम्
ātivijñānyābhyām
|
आतिविज्ञान्याभ्यः
ātivijñānyābhyaḥ
|
Ablative |
आतिविज्ञान्यायाः
ātivijñānyāyāḥ
|
आतिविज्ञान्याभ्याम्
ātivijñānyābhyām
|
आतिविज्ञान्याभ्यः
ātivijñānyābhyaḥ
|
Genitive |
आतिविज्ञान्यायाः
ātivijñānyāyāḥ
|
आतिविज्ञान्ययोः
ātivijñānyayoḥ
|
आतिविज्ञान्यानाम्
ātivijñānyānām
|
Locative |
आतिविज्ञान्यायाम्
ātivijñānyāyām
|
आतिविज्ञान्ययोः
ātivijñānyayoḥ
|
आतिविज्ञान्यासु
ātivijñānyāsu
|