Sanskrit tools

Sanskrit declension


Declension of आतिविज्ञान्य ātivijñānya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिविज्ञान्यम् ātivijñānyam
आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्यानि ātivijñānyāni
Vocative आतिविज्ञान्य ātivijñānya
आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्यानि ātivijñānyāni
Accusative आतिविज्ञान्यम् ātivijñānyam
आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्यानि ātivijñānyāni
Instrumental आतिविज्ञान्येन ātivijñānyena
आतिविज्ञान्याभ्याम् ātivijñānyābhyām
आतिविज्ञान्यैः ātivijñānyaiḥ
Dative आतिविज्ञान्याय ātivijñānyāya
आतिविज्ञान्याभ्याम् ātivijñānyābhyām
आतिविज्ञान्येभ्यः ātivijñānyebhyaḥ
Ablative आतिविज्ञान्यात् ātivijñānyāt
आतिविज्ञान्याभ्याम् ātivijñānyābhyām
आतिविज्ञान्येभ्यः ātivijñānyebhyaḥ
Genitive आतिविज्ञान्यस्य ātivijñānyasya
आतिविज्ञान्ययोः ātivijñānyayoḥ
आतिविज्ञान्यानाम् ātivijñānyānām
Locative आतिविज्ञान्ये ātivijñānye
आतिविज्ञान्ययोः ātivijñānyayoḥ
आतिविज्ञान्येषु ātivijñānyeṣu