| Singular | Dual | Plural |
Nominative |
आतिशयिकः
ātiśayikaḥ
|
आतिशयिकौ
ātiśayikau
|
आतिशयिकाः
ātiśayikāḥ
|
Vocative |
आतिशयिक
ātiśayika
|
आतिशयिकौ
ātiśayikau
|
आतिशयिकाः
ātiśayikāḥ
|
Accusative |
आतिशयिकम्
ātiśayikam
|
आतिशयिकौ
ātiśayikau
|
आतिशयिकान्
ātiśayikān
|
Instrumental |
आतिशयिकेन
ātiśayikena
|
आतिशयिकाभ्याम्
ātiśayikābhyām
|
आतिशयिकैः
ātiśayikaiḥ
|
Dative |
आतिशयिकाय
ātiśayikāya
|
आतिशयिकाभ्याम्
ātiśayikābhyām
|
आतिशयिकेभ्यः
ātiśayikebhyaḥ
|
Ablative |
आतिशयिकात्
ātiśayikāt
|
आतिशयिकाभ्याम्
ātiśayikābhyām
|
आतिशयिकेभ्यः
ātiśayikebhyaḥ
|
Genitive |
आतिशयिकस्य
ātiśayikasya
|
आतिशयिकयोः
ātiśayikayoḥ
|
आतिशयिकानाम्
ātiśayikānām
|
Locative |
आतिशयिके
ātiśayike
|
आतिशयिकयोः
ātiśayikayoḥ
|
आतिशयिकेषु
ātiśayikeṣu
|