Sanskrit tools

Sanskrit declension


Declension of आतिशय्य ātiśayya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिशय्यम् ātiśayyam
आतिशय्ये ātiśayye
आतिशय्यानि ātiśayyāni
Vocative आतिशय्य ātiśayya
आतिशय्ये ātiśayye
आतिशय्यानि ātiśayyāni
Accusative आतिशय्यम् ātiśayyam
आतिशय्ये ātiśayye
आतिशय्यानि ātiśayyāni
Instrumental आतिशय्येन ātiśayyena
आतिशय्याभ्याम् ātiśayyābhyām
आतिशय्यैः ātiśayyaiḥ
Dative आतिशय्याय ātiśayyāya
आतिशय्याभ्याम् ātiśayyābhyām
आतिशय्येभ्यः ātiśayyebhyaḥ
Ablative आतिशय्यात् ātiśayyāt
आतिशय्याभ्याम् ātiśayyābhyām
आतिशय्येभ्यः ātiśayyebhyaḥ
Genitive आतिशय्यस्य ātiśayyasya
आतिशय्ययोः ātiśayyayoḥ
आतिशय्यानाम् ātiśayyānām
Locative आतिशय्ये ātiśayye
आतिशय्ययोः ātiśayyayoḥ
आतिशय्येषु ātiśayyeṣu