| Singular | Dual | Plural |
Nominative |
आतिशय्यम्
ātiśayyam
|
आतिशय्ये
ātiśayye
|
आतिशय्यानि
ātiśayyāni
|
Vocative |
आतिशय्य
ātiśayya
|
आतिशय्ये
ātiśayye
|
आतिशय्यानि
ātiśayyāni
|
Accusative |
आतिशय्यम्
ātiśayyam
|
आतिशय्ये
ātiśayye
|
आतिशय्यानि
ātiśayyāni
|
Instrumental |
आतिशय्येन
ātiśayyena
|
आतिशय्याभ्याम्
ātiśayyābhyām
|
आतिशय्यैः
ātiśayyaiḥ
|
Dative |
आतिशय्याय
ātiśayyāya
|
आतिशय्याभ्याम्
ātiśayyābhyām
|
आतिशय्येभ्यः
ātiśayyebhyaḥ
|
Ablative |
आतिशय्यात्
ātiśayyāt
|
आतिशय्याभ्याम्
ātiśayyābhyām
|
आतिशय्येभ्यः
ātiśayyebhyaḥ
|
Genitive |
आतिशय्यस्य
ātiśayyasya
|
आतिशय्ययोः
ātiśayyayoḥ
|
आतिशय्यानाम्
ātiśayyānām
|
Locative |
आतिशय्ये
ātiśayye
|
आतिशय्ययोः
ātiśayyayoḥ
|
आतिशय्येषु
ātiśayyeṣu
|