Sanskrit tools

Sanskrit declension


Declension of आतिशायनिक ātiśāyanika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिशायनिकः ātiśāyanikaḥ
आतिशायनिकौ ātiśāyanikau
आतिशायनिकाः ātiśāyanikāḥ
Vocative आतिशायनिक ātiśāyanika
आतिशायनिकौ ātiśāyanikau
आतिशायनिकाः ātiśāyanikāḥ
Accusative आतिशायनिकम् ātiśāyanikam
आतिशायनिकौ ātiśāyanikau
आतिशायनिकान् ātiśāyanikān
Instrumental आतिशायनिकेन ātiśāyanikena
आतिशायनिकाभ्याम् ātiśāyanikābhyām
आतिशायनिकैः ātiśāyanikaiḥ
Dative आतिशायनिकाय ātiśāyanikāya
आतिशायनिकाभ्याम् ātiśāyanikābhyām
आतिशायनिकेभ्यः ātiśāyanikebhyaḥ
Ablative आतिशायनिकात् ātiśāyanikāt
आतिशायनिकाभ्याम् ātiśāyanikābhyām
आतिशायनिकेभ्यः ātiśāyanikebhyaḥ
Genitive आतिशायनिकस्य ātiśāyanikasya
आतिशायनिकयोः ātiśāyanikayoḥ
आतिशायनिकानाम् ātiśāyanikānām
Locative आतिशायनिके ātiśāyanike
आतिशायनिकयोः ātiśāyanikayoḥ
आतिशायनिकेषु ātiśāyanikeṣu