Sanskrit tools

Sanskrit declension


Declension of आतिशायिक ātiśāyika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिशायिकः ātiśāyikaḥ
आतिशायिकौ ātiśāyikau
आतिशायिकाः ātiśāyikāḥ
Vocative आतिशायिक ātiśāyika
आतिशायिकौ ātiśāyikau
आतिशायिकाः ātiśāyikāḥ
Accusative आतिशायिकम् ātiśāyikam
आतिशायिकौ ātiśāyikau
आतिशायिकान् ātiśāyikān
Instrumental आतिशायिकेन ātiśāyikena
आतिशायिकाभ्याम् ātiśāyikābhyām
आतिशायिकैः ātiśāyikaiḥ
Dative आतिशायिकाय ātiśāyikāya
आतिशायिकाभ्याम् ātiśāyikābhyām
आतिशायिकेभ्यः ātiśāyikebhyaḥ
Ablative आतिशायिकात् ātiśāyikāt
आतिशायिकाभ्याम् ātiśāyikābhyām
आतिशायिकेभ्यः ātiśāyikebhyaḥ
Genitive आतिशायिकस्य ātiśāyikasya
आतिशायिकयोः ātiśāyikayoḥ
आतिशायिकानाम् ātiśāyikānām
Locative आतिशायिके ātiśāyike
आतिशायिकयोः ātiśāyikayoḥ
आतिशायिकेषु ātiśāyikeṣu