Singular | Dual | Plural | |
Nominative |
आतिष्ठम्
ātiṣṭham |
आतिष्ठे
ātiṣṭhe |
आतिष्ठानि
ātiṣṭhāni |
Vocative |
आतिष्ठ
ātiṣṭha |
आतिष्ठे
ātiṣṭhe |
आतिष्ठानि
ātiṣṭhāni |
Accusative |
आतिष्ठम्
ātiṣṭham |
आतिष्ठे
ātiṣṭhe |
आतिष्ठानि
ātiṣṭhāni |
Instrumental |
आतिष्ठेन
ātiṣṭhena |
आतिष्ठाभ्याम्
ātiṣṭhābhyām |
आतिष्ठैः
ātiṣṭhaiḥ |
Dative |
आतिष्ठाय
ātiṣṭhāya |
आतिष्ठाभ्याम्
ātiṣṭhābhyām |
आतिष्ठेभ्यः
ātiṣṭhebhyaḥ |
Ablative |
आतिष्ठात्
ātiṣṭhāt |
आतिष्ठाभ्याम्
ātiṣṭhābhyām |
आतिष्ठेभ्यः
ātiṣṭhebhyaḥ |
Genitive |
आतिष्ठस्य
ātiṣṭhasya |
आतिष्ठयोः
ātiṣṭhayoḥ |
आतिष्ठानाम्
ātiṣṭhānām |
Locative |
आतिष्ठे
ātiṣṭhe |
आतिष्ठयोः
ātiṣṭhayoḥ |
आतिष्ठेषु
ātiṣṭheṣu |