Sanskrit tools

Sanskrit declension


Declension of आतिष्ठ ātiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिष्ठम् ātiṣṭham
आतिष्ठे ātiṣṭhe
आतिष्ठानि ātiṣṭhāni
Vocative आतिष्ठ ātiṣṭha
आतिष्ठे ātiṣṭhe
आतिष्ठानि ātiṣṭhāni
Accusative आतिष्ठम् ātiṣṭham
आतिष्ठे ātiṣṭhe
आतिष्ठानि ātiṣṭhāni
Instrumental आतिष्ठेन ātiṣṭhena
आतिष्ठाभ्याम् ātiṣṭhābhyām
आतिष्ठैः ātiṣṭhaiḥ
Dative आतिष्ठाय ātiṣṭhāya
आतिष्ठाभ्याम् ātiṣṭhābhyām
आतिष्ठेभ्यः ātiṣṭhebhyaḥ
Ablative आतिष्ठात् ātiṣṭhāt
आतिष्ठाभ्याम् ātiṣṭhābhyām
आतिष्ठेभ्यः ātiṣṭhebhyaḥ
Genitive आतिष्ठस्य ātiṣṭhasya
आतिष्ठयोः ātiṣṭhayoḥ
आतिष्ठानाम् ātiṣṭhānām
Locative आतिष्ठे ātiṣṭhe
आतिष्ठयोः ātiṣṭhayoḥ
आतिष्ठेषु ātiṣṭheṣu