Sanskrit tools

Sanskrit declension


Declension of आतिस्वायन ātisvāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिस्वायनः ātisvāyanaḥ
आतिस्वायनौ ātisvāyanau
आतिस्वायनाः ātisvāyanāḥ
Vocative आतिस्वायन ātisvāyana
आतिस्वायनौ ātisvāyanau
आतिस्वायनाः ātisvāyanāḥ
Accusative आतिस्वायनम् ātisvāyanam
आतिस्वायनौ ātisvāyanau
आतिस्वायनान् ātisvāyanān
Instrumental आतिस्वायनेन ātisvāyanena
आतिस्वायनाभ्याम् ātisvāyanābhyām
आतिस्वायनैः ātisvāyanaiḥ
Dative आतिस्वायनाय ātisvāyanāya
आतिस्वायनाभ्याम् ātisvāyanābhyām
आतिस्वायनेभ्यः ātisvāyanebhyaḥ
Ablative आतिस्वायनात् ātisvāyanāt
आतिस्वायनाभ्याम् ātisvāyanābhyām
आतिस्वायनेभ्यः ātisvāyanebhyaḥ
Genitive आतिस्वायनस्य ātisvāyanasya
आतिस्वायनयोः ātisvāyanayoḥ
आतिस्वायनानाम् ātisvāyanānām
Locative आतिस्वायने ātisvāyane
आतिस्वायनयोः ātisvāyanayoḥ
आतिस्वायनेषु ātisvāyaneṣu