| Singular | Dual | Plural |
Nominative |
आतिस्वायनम्
ātisvāyanam
|
आतिस्वायने
ātisvāyane
|
आतिस्वायनानि
ātisvāyanāni
|
Vocative |
आतिस्वायन
ātisvāyana
|
आतिस्वायने
ātisvāyane
|
आतिस्वायनानि
ātisvāyanāni
|
Accusative |
आतिस्वायनम्
ātisvāyanam
|
आतिस्वायने
ātisvāyane
|
आतिस्वायनानि
ātisvāyanāni
|
Instrumental |
आतिस्वायनेन
ātisvāyanena
|
आतिस्वायनाभ्याम्
ātisvāyanābhyām
|
आतिस्वायनैः
ātisvāyanaiḥ
|
Dative |
आतिस्वायनाय
ātisvāyanāya
|
आतिस्वायनाभ्याम्
ātisvāyanābhyām
|
आतिस्वायनेभ्यः
ātisvāyanebhyaḥ
|
Ablative |
आतिस्वायनात्
ātisvāyanāt
|
आतिस्वायनाभ्याम्
ātisvāyanābhyām
|
आतिस्वायनेभ्यः
ātisvāyanebhyaḥ
|
Genitive |
आतिस्वायनस्य
ātisvāyanasya
|
आतिस्वायनयोः
ātisvāyanayoḥ
|
आतिस्वायनानाम्
ātisvāyanānām
|
Locative |
आतिस्वायने
ātisvāyane
|
आतिस्वायनयोः
ātisvāyanayoḥ
|
आतिस्वायनेषु
ātisvāyaneṣu
|