| Singular | Dual | Plural |
Nominative |
आतीषादीयम्
ātīṣādīyam
|
आतीषादीये
ātīṣādīye
|
आतीषादीयानि
ātīṣādīyāni
|
Vocative |
आतीषादीय
ātīṣādīya
|
आतीषादीये
ātīṣādīye
|
आतीषादीयानि
ātīṣādīyāni
|
Accusative |
आतीषादीयम्
ātīṣādīyam
|
आतीषादीये
ātīṣādīye
|
आतीषादीयानि
ātīṣādīyāni
|
Instrumental |
आतीषादीयेन
ātīṣādīyena
|
आतीषादीयाभ्याम्
ātīṣādīyābhyām
|
आतीषादीयैः
ātīṣādīyaiḥ
|
Dative |
आतीषादीयाय
ātīṣādīyāya
|
आतीषादीयाभ्याम्
ātīṣādīyābhyām
|
आतीषादीयेभ्यः
ātīṣādīyebhyaḥ
|
Ablative |
आतीषादीयात्
ātīṣādīyāt
|
आतीषादीयाभ्याम्
ātīṣādīyābhyām
|
आतीषादीयेभ्यः
ātīṣādīyebhyaḥ
|
Genitive |
आतीषादीयस्य
ātīṣādīyasya
|
आतीषादीययोः
ātīṣādīyayoḥ
|
आतीषादीयानाम्
ātīṣādīyānām
|
Locative |
आतीषादीये
ātīṣādīye
|
आतीषादीययोः
ātīṣādīyayoḥ
|
आतीषादीयेषु
ātīṣādīyeṣu
|