Sanskrit tools

Sanskrit declension


Declension of आतोद्य ātodya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतोद्यम् ātodyam
आतोद्ये ātodye
आतोद्यानि ātodyāni
Vocative आतोद्य ātodya
आतोद्ये ātodye
आतोद्यानि ātodyāni
Accusative आतोद्यम् ātodyam
आतोद्ये ātodye
आतोद्यानि ātodyāni
Instrumental आतोद्येन ātodyena
आतोद्याभ्याम् ātodyābhyām
आतोद्यैः ātodyaiḥ
Dative आतोद्याय ātodyāya
आतोद्याभ्याम् ātodyābhyām
आतोद्येभ्यः ātodyebhyaḥ
Ablative आतोद्यात् ātodyāt
आतोद्याभ्याम् ātodyābhyām
आतोद्येभ्यः ātodyebhyaḥ
Genitive आतोद्यस्य ātodyasya
आतोद्ययोः ātodyayoḥ
आतोद्यानाम् ātodyānām
Locative आतोद्ये ātodye
आतोद्ययोः ātodyayoḥ
आतोद्येषु ātodyeṣu