| Singular | Dual | Plural | |
| Nominative |
आतुरः
āturaḥ |
आतुरौ
āturau |
आतुराः
āturāḥ |
| Vocative |
आतुर
ātura |
आतुरौ
āturau |
आतुराः
āturāḥ |
| Accusative |
आतुरम्
āturam |
आतुरौ
āturau |
आतुरान्
āturān |
| Instrumental |
आतुरेण
ātureṇa |
आतुराभ्याम्
āturābhyām |
आतुरैः
āturaiḥ |
| Dative |
आतुराय
āturāya |
आतुराभ्याम्
āturābhyām |
आतुरेभ्यः
āturebhyaḥ |
| Ablative |
आतुरात्
āturāt |
आतुराभ्याम्
āturābhyām |
आतुरेभ्यः
āturebhyaḥ |
| Genitive |
आतुरस्य
āturasya |
आतुरयोः
āturayoḥ |
आतुराणाम्
āturāṇām |
| Locative |
आतुरे
āture |
आतुरयोः
āturayoḥ |
आतुरेषु
ātureṣu |