Singular | Dual | Plural | |
Nominative |
आतृण्णम्
ātṛṇṇam |
आतृण्णे
ātṛṇṇe |
आतृण्णानि
ātṛṇṇāni |
Vocative |
आतृण्ण
ātṛṇṇa |
आतृण्णे
ātṛṇṇe |
आतृण्णानि
ātṛṇṇāni |
Accusative |
आतृण्णम्
ātṛṇṇam |
आतृण्णे
ātṛṇṇe |
आतृण्णानि
ātṛṇṇāni |
Instrumental |
आतृण्णेन
ātṛṇṇena |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णैः
ātṛṇṇaiḥ |
Dative |
आतृण्णाय
ātṛṇṇāya |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णेभ्यः
ātṛṇṇebhyaḥ |
Ablative |
आतृण्णात्
ātṛṇṇāt |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णेभ्यः
ātṛṇṇebhyaḥ |
Genitive |
आतृण्णस्य
ātṛṇṇasya |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णानाम्
ātṛṇṇānām |
Locative |
आतृण्णे
ātṛṇṇe |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णेषु
ātṛṇṇeṣu |