Sanskrit tools

Sanskrit declension


Declension of आतृण्ण ātṛṇṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतृण्णम् ātṛṇṇam
आतृण्णे ātṛṇṇe
आतृण्णानि ātṛṇṇāni
Vocative आतृण्ण ātṛṇṇa
आतृण्णे ātṛṇṇe
आतृण्णानि ātṛṇṇāni
Accusative आतृण्णम् ātṛṇṇam
आतृण्णे ātṛṇṇe
आतृण्णानि ātṛṇṇāni
Instrumental आतृण्णेन ātṛṇṇena
आतृण्णाभ्याम् ātṛṇṇābhyām
आतृण्णैः ātṛṇṇaiḥ
Dative आतृण्णाय ātṛṇṇāya
आतृण्णाभ्याम् ātṛṇṇābhyām
आतृण्णेभ्यः ātṛṇṇebhyaḥ
Ablative आतृण्णात् ātṛṇṇāt
आतृण्णाभ्याम् ātṛṇṇābhyām
आतृण्णेभ्यः ātṛṇṇebhyaḥ
Genitive आतृण्णस्य ātṛṇṇasya
आतृण्णयोः ātṛṇṇayoḥ
आतृण्णानाम् ātṛṇṇānām
Locative आतृण्णे ātṛṇṇe
आतृण्णयोः ātṛṇṇayoḥ
आतृण्णेषु ātṛṇṇeṣu