Singular | Dual | Plural | |
Nominative |
आतरः
ātaraḥ |
आतरौ
ātarau |
आतराः
ātarāḥ |
Vocative |
आतर
ātara |
आतरौ
ātarau |
आतराः
ātarāḥ |
Accusative |
आतरम्
ātaram |
आतरौ
ātarau |
आतरान्
ātarān |
Instrumental |
आतरेण
ātareṇa |
आतराभ्याम्
ātarābhyām |
आतरैः
ātaraiḥ |
Dative |
आतराय
ātarāya |
आतराभ्याम्
ātarābhyām |
आतरेभ्यः
ātarebhyaḥ |
Ablative |
आतरात्
ātarāt |
आतराभ्याम्
ātarābhyām |
आतरेभ्यः
ātarebhyaḥ |
Genitive |
आतरस्य
ātarasya |
आतरयोः
ātarayoḥ |
आतराणाम्
ātarāṇām |
Locative |
आतरे
ātare |
आतरयोः
ātarayoḥ |
आतरेषु
ātareṣu |