Sanskrit tools

Sanskrit declension


Declension of आतर ātara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतरः ātaraḥ
आतरौ ātarau
आतराः ātarāḥ
Vocative आतर ātara
आतरौ ātarau
आतराः ātarāḥ
Accusative आतरम् ātaram
आतरौ ātarau
आतरान् ātarān
Instrumental आतरेण ātareṇa
आतराभ्याम् ātarābhyām
आतरैः ātaraiḥ
Dative आतराय ātarāya
आतराभ्याम् ātarābhyām
आतरेभ्यः ātarebhyaḥ
Ablative आतरात् ātarāt
आतराभ्याम् ātarābhyām
आतरेभ्यः ātarebhyaḥ
Genitive आतरस्य ātarasya
आतरयोः ātarayoḥ
आतराणाम् ātarāṇām
Locative आतरे ātare
आतरयोः ātarayoḥ
आतरेषु ātareṣu