| Singular | Dual | Plural | |
| Nominative |
आतारः
ātāraḥ |
आतारौ
ātārau |
आताराः
ātārāḥ |
| Vocative |
आतार
ātāra |
आतारौ
ātārau |
आताराः
ātārāḥ |
| Accusative |
आतारम्
ātāram |
आतारौ
ātārau |
आतारान्
ātārān |
| Instrumental |
आतारेण
ātāreṇa |
आताराभ्याम्
ātārābhyām |
आतारैः
ātāraiḥ |
| Dative |
आताराय
ātārāya |
आताराभ्याम्
ātārābhyām |
आतारेभ्यः
ātārebhyaḥ |
| Ablative |
आतारात्
ātārāt |
आताराभ्याम्
ātārābhyām |
आतारेभ्यः
ātārebhyaḥ |
| Genitive |
आतारस्य
ātārasya |
आतारयोः
ātārayoḥ |
आताराणाम्
ātārāṇām |
| Locative |
आतारे
ātāre |
आतारयोः
ātārayoḥ |
आतारेषु
ātāreṣu |