Singular | Dual | Plural | |
Nominative |
आतार्यः
ātāryaḥ |
आतार्यौ
ātāryau |
आतार्याः
ātāryāḥ |
Vocative |
आतार्य
ātārya |
आतार्यौ
ātāryau |
आतार्याः
ātāryāḥ |
Accusative |
आतार्यम्
ātāryam |
आतार्यौ
ātāryau |
आतार्यान्
ātāryān |
Instrumental |
आतार्येण
ātāryeṇa |
आतार्याभ्याम्
ātāryābhyām |
आतार्यैः
ātāryaiḥ |
Dative |
आतार्याय
ātāryāya |
आतार्याभ्याम्
ātāryābhyām |
आतार्येभ्यः
ātāryebhyaḥ |
Ablative |
आतार्यात्
ātāryāt |
आतार्याभ्याम्
ātāryābhyām |
आतार्येभ्यः
ātāryebhyaḥ |
Genitive |
आतार्यस्य
ātāryasya |
आतार्ययोः
ātāryayoḥ |
आतार्याणाम्
ātāryāṇām |
Locative |
आतार्ये
ātārye |
आतार्ययोः
ātāryayoḥ |
आतार्येषु
ātāryeṣu |