Sanskrit tools

Sanskrit declension


Declension of आत्मन्वत् ātmanvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आत्मन्वत् ātmanvat
आत्मन्वती ātmanvatī
आत्मन्वन्ति ātmanvanti
Vocative आत्मन्वत् ātmanvat
आत्मन्वती ātmanvatī
आत्मन्वन्ति ātmanvanti
Accusative आत्मन्वत् ātmanvat
आत्मन्वती ātmanvatī
आत्मन्वन्ति ātmanvanti
Instrumental आत्मन्वता ātmanvatā
आत्मन्वद्भ्याम् ātmanvadbhyām
आत्मन्वद्भिः ātmanvadbhiḥ
Dative आत्मन्वते ātmanvate
आत्मन्वद्भ्याम् ātmanvadbhyām
आत्मन्वद्भ्यः ātmanvadbhyaḥ
Ablative आत्मन्वतः ātmanvataḥ
आत्मन्वद्भ्याम् ātmanvadbhyām
आत्मन्वद्भ्यः ātmanvadbhyaḥ
Genitive आत्मन्वतः ātmanvataḥ
आत्मन्वतोः ātmanvatoḥ
आत्मन्वताम् ātmanvatām
Locative आत्मन्वति ātmanvati
आत्मन्वतोः ātmanvatoḥ
आत्मन्वत्सु ātmanvatsu