| Singular | Dual | Plural |
Nominative |
आत्मकामः
ātmakāmaḥ
|
आत्मकामौ
ātmakāmau
|
आत्मकामाः
ātmakāmāḥ
|
Vocative |
आत्मकाम
ātmakāma
|
आत्मकामौ
ātmakāmau
|
आत्मकामाः
ātmakāmāḥ
|
Accusative |
आत्मकामम्
ātmakāmam
|
आत्मकामौ
ātmakāmau
|
आत्मकामान्
ātmakāmān
|
Instrumental |
आत्मकामेन
ātmakāmena
|
आत्मकामाभ्याम्
ātmakāmābhyām
|
आत्मकामैः
ātmakāmaiḥ
|
Dative |
आत्मकामाय
ātmakāmāya
|
आत्मकामाभ्याम्
ātmakāmābhyām
|
आत्मकामेभ्यः
ātmakāmebhyaḥ
|
Ablative |
आत्मकामात्
ātmakāmāt
|
आत्मकामाभ्याम्
ātmakāmābhyām
|
आत्मकामेभ्यः
ātmakāmebhyaḥ
|
Genitive |
आत्मकामस्य
ātmakāmasya
|
आत्मकामयोः
ātmakāmayoḥ
|
आत्मकामानाम्
ātmakāmānām
|
Locative |
आत्मकामे
ātmakāme
|
आत्मकामयोः
ātmakāmayoḥ
|
आत्मकामेषु
ātmakāmeṣu
|