Sanskrit tools

Sanskrit declension


Declension of आत्मकामा ātmakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकामा ātmakāmā
आत्मकामे ātmakāme
आत्मकामाः ātmakāmāḥ
Vocative आत्मकामे ātmakāme
आत्मकामे ātmakāme
आत्मकामाः ātmakāmāḥ
Accusative आत्मकामाम् ātmakāmām
आत्मकामे ātmakāme
आत्मकामाः ātmakāmāḥ
Instrumental आत्मकामया ātmakāmayā
आत्मकामाभ्याम् ātmakāmābhyām
आत्मकामाभिः ātmakāmābhiḥ
Dative आत्मकामायै ātmakāmāyai
आत्मकामाभ्याम् ātmakāmābhyām
आत्मकामाभ्यः ātmakāmābhyaḥ
Ablative आत्मकामायाः ātmakāmāyāḥ
आत्मकामाभ्याम् ātmakāmābhyām
आत्मकामाभ्यः ātmakāmābhyaḥ
Genitive आत्मकामायाः ātmakāmāyāḥ
आत्मकामयोः ātmakāmayoḥ
आत्मकामानाम् ātmakāmānām
Locative आत्मकामायाम् ātmakāmāyām
आत्मकामयोः ātmakāmayoḥ
आत्मकामासु ātmakāmāsu