Sanskrit tools

Sanskrit declension


Declension of आत्मकामेय ātmakāmeya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकामेयः ātmakāmeyaḥ
आत्मकामेयौ ātmakāmeyau
आत्मकामेयाः ātmakāmeyāḥ
Vocative आत्मकामेय ātmakāmeya
आत्मकामेयौ ātmakāmeyau
आत्मकामेयाः ātmakāmeyāḥ
Accusative आत्मकामेयम् ātmakāmeyam
आत्मकामेयौ ātmakāmeyau
आत्मकामेयान् ātmakāmeyān
Instrumental आत्मकामेयेन ātmakāmeyena
आत्मकामेयाभ्याम् ātmakāmeyābhyām
आत्मकामेयैः ātmakāmeyaiḥ
Dative आत्मकामेयाय ātmakāmeyāya
आत्मकामेयाभ्याम् ātmakāmeyābhyām
आत्मकामेयेभ्यः ātmakāmeyebhyaḥ
Ablative आत्मकामेयात् ātmakāmeyāt
आत्मकामेयाभ्याम् ātmakāmeyābhyām
आत्मकामेयेभ्यः ātmakāmeyebhyaḥ
Genitive आत्मकामेयस्य ātmakāmeyasya
आत्मकामेययोः ātmakāmeyayoḥ
आत्मकामेयानाम् ātmakāmeyānām
Locative आत्मकामेये ātmakāmeye
आत्मकामेययोः ātmakāmeyayoḥ
आत्मकामेयेषु ātmakāmeyeṣu