Sanskrit tools

Sanskrit declension


Declension of आत्मकामेयका ātmakāmeyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकामेयका ātmakāmeyakā
आत्मकामेयके ātmakāmeyake
आत्मकामेयकाः ātmakāmeyakāḥ
Vocative आत्मकामेयके ātmakāmeyake
आत्मकामेयके ātmakāmeyake
आत्मकामेयकाः ātmakāmeyakāḥ
Accusative आत्मकामेयकाम् ātmakāmeyakām
आत्मकामेयके ātmakāmeyake
आत्मकामेयकाः ātmakāmeyakāḥ
Instrumental आत्मकामेयकया ātmakāmeyakayā
आत्मकामेयकाभ्याम् ātmakāmeyakābhyām
आत्मकामेयकाभिः ātmakāmeyakābhiḥ
Dative आत्मकामेयकायै ātmakāmeyakāyai
आत्मकामेयकाभ्याम् ātmakāmeyakābhyām
आत्मकामेयकाभ्यः ātmakāmeyakābhyaḥ
Ablative आत्मकामेयकायाः ātmakāmeyakāyāḥ
आत्मकामेयकाभ्याम् ātmakāmeyakābhyām
आत्मकामेयकाभ्यः ātmakāmeyakābhyaḥ
Genitive आत्मकामेयकायाः ātmakāmeyakāyāḥ
आत्मकामेयकयोः ātmakāmeyakayoḥ
आत्मकामेयकानाम् ātmakāmeyakānām
Locative आत्मकामेयकायाम् ātmakāmeyakāyām
आत्मकामेयकयोः ātmakāmeyakayoḥ
आत्मकामेयकासु ātmakāmeyakāsu