Sanskrit tools

Sanskrit declension


Declension of आत्मकामेयक ātmakāmeyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकामेयकम् ātmakāmeyakam
आत्मकामेयके ātmakāmeyake
आत्मकामेयकानि ātmakāmeyakāni
Vocative आत्मकामेयक ātmakāmeyaka
आत्मकामेयके ātmakāmeyake
आत्मकामेयकानि ātmakāmeyakāni
Accusative आत्मकामेयकम् ātmakāmeyakam
आत्मकामेयके ātmakāmeyake
आत्मकामेयकानि ātmakāmeyakāni
Instrumental आत्मकामेयकेन ātmakāmeyakena
आत्मकामेयकाभ्याम् ātmakāmeyakābhyām
आत्मकामेयकैः ātmakāmeyakaiḥ
Dative आत्मकामेयकाय ātmakāmeyakāya
आत्मकामेयकाभ्याम् ātmakāmeyakābhyām
आत्मकामेयकेभ्यः ātmakāmeyakebhyaḥ
Ablative आत्मकामेयकात् ātmakāmeyakāt
आत्मकामेयकाभ्याम् ātmakāmeyakābhyām
आत्मकामेयकेभ्यः ātmakāmeyakebhyaḥ
Genitive आत्मकामेयकस्य ātmakāmeyakasya
आत्मकामेयकयोः ātmakāmeyakayoḥ
आत्मकामेयकानाम् ātmakāmeyakānām
Locative आत्मकामेयके ātmakāmeyake
आत्मकामेयकयोः ātmakāmeyakayoḥ
आत्मकामेयकेषु ātmakāmeyakeṣu