Sanskrit tools

Sanskrit declension


Declension of आत्मकृत ātmakṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकृतः ātmakṛtaḥ
आत्मकृतौ ātmakṛtau
आत्मकृताः ātmakṛtāḥ
Vocative आत्मकृत ātmakṛta
आत्मकृतौ ātmakṛtau
आत्मकृताः ātmakṛtāḥ
Accusative आत्मकृतम् ātmakṛtam
आत्मकृतौ ātmakṛtau
आत्मकृतान् ātmakṛtān
Instrumental आत्मकृतेन ātmakṛtena
आत्मकृताभ्याम् ātmakṛtābhyām
आत्मकृतैः ātmakṛtaiḥ
Dative आत्मकृताय ātmakṛtāya
आत्मकृताभ्याम् ātmakṛtābhyām
आत्मकृतेभ्यः ātmakṛtebhyaḥ
Ablative आत्मकृतात् ātmakṛtāt
आत्मकृताभ्याम् ātmakṛtābhyām
आत्मकृतेभ्यः ātmakṛtebhyaḥ
Genitive आत्मकृतस्य ātmakṛtasya
आत्मकृतयोः ātmakṛtayoḥ
आत्मकृतानाम् ātmakṛtānām
Locative आत्मकृते ātmakṛte
आत्मकृतयोः ātmakṛtayoḥ
आत्मकृतेषु ātmakṛteṣu