| Singular | Dual | Plural |
Nominative |
आत्मकृतः
ātmakṛtaḥ
|
आत्मकृतौ
ātmakṛtau
|
आत्मकृताः
ātmakṛtāḥ
|
Vocative |
आत्मकृत
ātmakṛta
|
आत्मकृतौ
ātmakṛtau
|
आत्मकृताः
ātmakṛtāḥ
|
Accusative |
आत्मकृतम्
ātmakṛtam
|
आत्मकृतौ
ātmakṛtau
|
आत्मकृतान्
ātmakṛtān
|
Instrumental |
आत्मकृतेन
ātmakṛtena
|
आत्मकृताभ्याम्
ātmakṛtābhyām
|
आत्मकृतैः
ātmakṛtaiḥ
|
Dative |
आत्मकृताय
ātmakṛtāya
|
आत्मकृताभ्याम्
ātmakṛtābhyām
|
आत्मकृतेभ्यः
ātmakṛtebhyaḥ
|
Ablative |
आत्मकृतात्
ātmakṛtāt
|
आत्मकृताभ्याम्
ātmakṛtābhyām
|
आत्मकृतेभ्यः
ātmakṛtebhyaḥ
|
Genitive |
आत्मकृतस्य
ātmakṛtasya
|
आत्मकृतयोः
ātmakṛtayoḥ
|
आत्मकृतानाम्
ātmakṛtānām
|
Locative |
आत्मकृते
ātmakṛte
|
आत्मकृतयोः
ātmakṛtayoḥ
|
आत्मकृतेषु
ātmakṛteṣu
|