Sanskrit tools

Sanskrit declension


Declension of आत्मकृता ātmakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकृता ātmakṛtā
आत्मकृते ātmakṛte
आत्मकृताः ātmakṛtāḥ
Vocative आत्मकृते ātmakṛte
आत्मकृते ātmakṛte
आत्मकृताः ātmakṛtāḥ
Accusative आत्मकृताम् ātmakṛtām
आत्मकृते ātmakṛte
आत्मकृताः ātmakṛtāḥ
Instrumental आत्मकृतया ātmakṛtayā
आत्मकृताभ्याम् ātmakṛtābhyām
आत्मकृताभिः ātmakṛtābhiḥ
Dative आत्मकृतायै ātmakṛtāyai
आत्मकृताभ्याम् ātmakṛtābhyām
आत्मकृताभ्यः ātmakṛtābhyaḥ
Ablative आत्मकृतायाः ātmakṛtāyāḥ
आत्मकृताभ्याम् ātmakṛtābhyām
आत्मकृताभ्यः ātmakṛtābhyaḥ
Genitive आत्मकृतायाः ātmakṛtāyāḥ
आत्मकृतयोः ātmakṛtayoḥ
आत्मकृतानाम् ātmakṛtānām
Locative आत्मकृतायाम् ātmakṛtāyām
आत्मकृतयोः ātmakṛtayoḥ
आत्मकृतासु ātmakṛtāsu