| Singular | Dual | Plural |
| Nominative |
आत्मकृता
ātmakṛtā
|
आत्मकृते
ātmakṛte
|
आत्मकृताः
ātmakṛtāḥ
|
| Vocative |
आत्मकृते
ātmakṛte
|
आत्मकृते
ātmakṛte
|
आत्मकृताः
ātmakṛtāḥ
|
| Accusative |
आत्मकृताम्
ātmakṛtām
|
आत्मकृते
ātmakṛte
|
आत्मकृताः
ātmakṛtāḥ
|
| Instrumental |
आत्मकृतया
ātmakṛtayā
|
आत्मकृताभ्याम्
ātmakṛtābhyām
|
आत्मकृताभिः
ātmakṛtābhiḥ
|
| Dative |
आत्मकृतायै
ātmakṛtāyai
|
आत्मकृताभ्याम्
ātmakṛtābhyām
|
आत्मकृताभ्यः
ātmakṛtābhyaḥ
|
| Ablative |
आत्मकृतायाः
ātmakṛtāyāḥ
|
आत्मकृताभ्याम्
ātmakṛtābhyām
|
आत्मकृताभ्यः
ātmakṛtābhyaḥ
|
| Genitive |
आत्मकृतायाः
ātmakṛtāyāḥ
|
आत्मकृतयोः
ātmakṛtayoḥ
|
आत्मकृतानाम्
ātmakṛtānām
|
| Locative |
आत्मकृतायाम्
ātmakṛtāyām
|
आत्मकृतयोः
ātmakṛtayoḥ
|
आत्मकृतासु
ātmakṛtāsu
|