Sanskrit tools

Sanskrit declension


Declension of आत्मगत ātmagata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मगतः ātmagataḥ
आत्मगतौ ātmagatau
आत्मगताः ātmagatāḥ
Vocative आत्मगत ātmagata
आत्मगतौ ātmagatau
आत्मगताः ātmagatāḥ
Accusative आत्मगतम् ātmagatam
आत्मगतौ ātmagatau
आत्मगतान् ātmagatān
Instrumental आत्मगतेन ātmagatena
आत्मगताभ्याम् ātmagatābhyām
आत्मगतैः ātmagataiḥ
Dative आत्मगताय ātmagatāya
आत्मगताभ्याम् ātmagatābhyām
आत्मगतेभ्यः ātmagatebhyaḥ
Ablative आत्मगतात् ātmagatāt
आत्मगताभ्याम् ātmagatābhyām
आत्मगतेभ्यः ātmagatebhyaḥ
Genitive आत्मगतस्य ātmagatasya
आत्मगतयोः ātmagatayoḥ
आत्मगतानाम् ātmagatānām
Locative आत्मगते ātmagate
आत्मगतयोः ātmagatayoḥ
आत्मगतेषु ātmagateṣu