Sanskrit tools

Sanskrit declension


Declension of आत्मगुण ātmaguṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मगुणम् ātmaguṇam
आत्मगुणे ātmaguṇe
आत्मगुणानि ātmaguṇāni
Vocative आत्मगुण ātmaguṇa
आत्मगुणे ātmaguṇe
आत्मगुणानि ātmaguṇāni
Accusative आत्मगुणम् ātmaguṇam
आत्मगुणे ātmaguṇe
आत्मगुणानि ātmaguṇāni
Instrumental आत्मगुणेन ātmaguṇena
आत्मगुणाभ्याम् ātmaguṇābhyām
आत्मगुणैः ātmaguṇaiḥ
Dative आत्मगुणाय ātmaguṇāya
आत्मगुणाभ्याम् ātmaguṇābhyām
आत्मगुणेभ्यः ātmaguṇebhyaḥ
Ablative आत्मगुणात् ātmaguṇāt
आत्मगुणाभ्याम् ātmaguṇābhyām
आत्मगुणेभ्यः ātmaguṇebhyaḥ
Genitive आत्मगुणस्य ātmaguṇasya
आत्मगुणयोः ātmaguṇayoḥ
आत्मगुणानाम् ātmaguṇānām
Locative आत्मगुणे ātmaguṇe
आत्मगुणयोः ātmaguṇayoḥ
आत्मगुणेषु ātmaguṇeṣu