Sanskrit tools

Sanskrit declension


Declension of आत्मगुप्ता ātmaguptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मगुप्ता ātmaguptā
आत्मगुप्ते ātmagupte
आत्मगुप्ताः ātmaguptāḥ
Vocative आत्मगुप्ते ātmagupte
आत्मगुप्ते ātmagupte
आत्मगुप्ताः ātmaguptāḥ
Accusative आत्मगुप्ताम् ātmaguptām
आत्मगुप्ते ātmagupte
आत्मगुप्ताः ātmaguptāḥ
Instrumental आत्मगुप्तया ātmaguptayā
आत्मगुप्ताभ्याम् ātmaguptābhyām
आत्मगुप्ताभिः ātmaguptābhiḥ
Dative आत्मगुप्तायै ātmaguptāyai
आत्मगुप्ताभ्याम् ātmaguptābhyām
आत्मगुप्ताभ्यः ātmaguptābhyaḥ
Ablative आत्मगुप्तायाः ātmaguptāyāḥ
आत्मगुप्ताभ्याम् ātmaguptābhyām
आत्मगुप्ताभ्यः ātmaguptābhyaḥ
Genitive आत्मगुप्तायाः ātmaguptāyāḥ
आत्मगुप्तयोः ātmaguptayoḥ
आत्मगुप्तानाम् ātmaguptānām
Locative आत्मगुप्तायाम् ātmaguptāyām
आत्मगुप्तयोः ātmaguptayoḥ
आत्मगुप्तासु ātmaguptāsu