Sanskrit tools

Sanskrit declension


Declension of आत्मगुप्ति ātmagupti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मगुप्तिः ātmaguptiḥ
आत्मगुप्ती ātmaguptī
आत्मगुप्तयः ātmaguptayaḥ
Vocative आत्मगुप्ते ātmagupte
आत्मगुप्ती ātmaguptī
आत्मगुप्तयः ātmaguptayaḥ
Accusative आत्मगुप्तिम् ātmaguptim
आत्मगुप्ती ātmaguptī
आत्मगुप्तीः ātmaguptīḥ
Instrumental आत्मगुप्त्या ātmaguptyā
आत्मगुप्तिभ्याम् ātmaguptibhyām
आत्मगुप्तिभिः ātmaguptibhiḥ
Dative आत्मगुप्तये ātmaguptaye
आत्मगुप्त्यै ātmaguptyai
आत्मगुप्तिभ्याम् ātmaguptibhyām
आत्मगुप्तिभ्यः ātmaguptibhyaḥ
Ablative आत्मगुप्तेः ātmagupteḥ
आत्मगुप्त्याः ātmaguptyāḥ
आत्मगुप्तिभ्याम् ātmaguptibhyām
आत्मगुप्तिभ्यः ātmaguptibhyaḥ
Genitive आत्मगुप्तेः ātmagupteḥ
आत्मगुप्त्याः ātmaguptyāḥ
आत्मगुप्त्योः ātmaguptyoḥ
आत्मगुप्तीनाम् ātmaguptīnām
Locative आत्मगुप्तौ ātmaguptau
आत्मगुप्त्याम् ātmaguptyām
आत्मगुप्त्योः ātmaguptyoḥ
आत्मगुप्तिषु ātmaguptiṣu