| Singular | Dual | Plural | |
| Nominative |
आत्मग्राहि
ātmagrāhi |
आत्मग्राहिणी
ātmagrāhiṇī |
आत्मग्राहीणि
ātmagrāhīṇi |
| Vocative |
आत्मग्राहि
ātmagrāhi आत्मग्राहिन् ātmagrāhin |
आत्मग्राहिणी
ātmagrāhiṇī |
आत्मग्राहीणि
ātmagrāhīṇi |
| Accusative |
आत्मग्राहि
ātmagrāhi |
आत्मग्राहिणी
ātmagrāhiṇī |
आत्मग्राहीणि
ātmagrāhīṇi |
| Instrumental |
आत्मग्राहिणा
ātmagrāhiṇā |
आत्मग्राहिभ्याम्
ātmagrāhibhyām |
आत्मग्राहिभिः
ātmagrāhibhiḥ |
| Dative |
आत्मग्राहिणे
ātmagrāhiṇe |
आत्मग्राहिभ्याम्
ātmagrāhibhyām |
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ |
| Ablative |
आत्मग्राहिणः
ātmagrāhiṇaḥ |
आत्मग्राहिभ्याम्
ātmagrāhibhyām |
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ |
| Genitive |
आत्मग्राहिणः
ātmagrāhiṇaḥ |
आत्मग्राहिणोः
ātmagrāhiṇoḥ |
आत्मग्राहिणम्
ātmagrāhiṇam |
| Locative |
आत्मग्राहिणि
ātmagrāhiṇi |
आत्मग्राहिणोः
ātmagrāhiṇoḥ |
आत्मग्राहिषु
ātmagrāhiṣu |