Singular | Dual | Plural | |
Nominative |
आत्मग्राहि
ātmagrāhi |
आत्मग्राहिणी
ātmagrāhiṇī |
आत्मग्राहीणि
ātmagrāhīṇi |
Vocative |
आत्मग्राहि
ātmagrāhi आत्मग्राहिन् ātmagrāhin |
आत्मग्राहिणी
ātmagrāhiṇī |
आत्मग्राहीणि
ātmagrāhīṇi |
Accusative |
आत्मग्राहि
ātmagrāhi |
आत्मग्राहिणी
ātmagrāhiṇī |
आत्मग्राहीणि
ātmagrāhīṇi |
Instrumental |
आत्मग्राहिणा
ātmagrāhiṇā |
आत्मग्राहिभ्याम्
ātmagrāhibhyām |
आत्मग्राहिभिः
ātmagrāhibhiḥ |
Dative |
आत्मग्राहिणे
ātmagrāhiṇe |
आत्मग्राहिभ्याम्
ātmagrāhibhyām |
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ |
Ablative |
आत्मग्राहिणः
ātmagrāhiṇaḥ |
आत्मग्राहिभ्याम्
ātmagrāhibhyām |
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ |
Genitive |
आत्मग्राहिणः
ātmagrāhiṇaḥ |
आत्मग्राहिणोः
ātmagrāhiṇoḥ |
आत्मग्राहिणम्
ātmagrāhiṇam |
Locative |
आत्मग्राहिणि
ātmagrāhiṇi |
आत्मग्राहिणोः
ātmagrāhiṇoḥ |
आत्मग्राहिषु
ātmagrāhiṣu |