Sanskrit tools

Sanskrit declension


Declension of आत्मग्राहिन् ātmagrāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मग्राहि ātmagrāhi
आत्मग्राहिणी ātmagrāhiṇī
आत्मग्राहीणि ātmagrāhīṇi
Vocative आत्मग्राहि ātmagrāhi
आत्मग्राहिन् ātmagrāhin
आत्मग्राहिणी ātmagrāhiṇī
आत्मग्राहीणि ātmagrāhīṇi
Accusative आत्मग्राहि ātmagrāhi
आत्मग्राहिणी ātmagrāhiṇī
आत्मग्राहीणि ātmagrāhīṇi
Instrumental आत्मग्राहिणा ātmagrāhiṇā
आत्मग्राहिभ्याम् ātmagrāhibhyām
आत्मग्राहिभिः ātmagrāhibhiḥ
Dative आत्मग्राहिणे ātmagrāhiṇe
आत्मग्राहिभ्याम् ātmagrāhibhyām
आत्मग्राहिभ्यः ātmagrāhibhyaḥ
Ablative आत्मग्राहिणः ātmagrāhiṇaḥ
आत्मग्राहिभ्याम् ātmagrāhibhyām
आत्मग्राहिभ्यः ātmagrāhibhyaḥ
Genitive आत्मग्राहिणः ātmagrāhiṇaḥ
आत्मग्राहिणोः ātmagrāhiṇoḥ
आत्मग्राहिणम् ātmagrāhiṇam
Locative आत्मग्राहिणि ātmagrāhiṇi
आत्मग्राहिणोः ātmagrāhiṇoḥ
आत्मग्राहिषु ātmagrāhiṣu