Sanskrit tools

Sanskrit declension


Declension of आत्मघात ātmaghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मघातः ātmaghātaḥ
आत्मघातौ ātmaghātau
आत्मघाताः ātmaghātāḥ
Vocative आत्मघात ātmaghāta
आत्मघातौ ātmaghātau
आत्मघाताः ātmaghātāḥ
Accusative आत्मघातम् ātmaghātam
आत्मघातौ ātmaghātau
आत्मघातान् ātmaghātān
Instrumental आत्मघातेन ātmaghātena
आत्मघाताभ्याम् ātmaghātābhyām
आत्मघातैः ātmaghātaiḥ
Dative आत्मघाताय ātmaghātāya
आत्मघाताभ्याम् ātmaghātābhyām
आत्मघातेभ्यः ātmaghātebhyaḥ
Ablative आत्मघातात् ātmaghātāt
आत्मघाताभ्याम् ātmaghātābhyām
आत्मघातेभ्यः ātmaghātebhyaḥ
Genitive आत्मघातस्य ātmaghātasya
आत्मघातयोः ātmaghātayoḥ
आत्मघातानाम् ātmaghātānām
Locative आत्मघाते ātmaghāte
आत्मघातयोः ātmaghātayoḥ
आत्मघातेषु ātmaghāteṣu