Sanskrit tools

Sanskrit declension


Declension of आत्मघातक ātmaghātaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मघातकः ātmaghātakaḥ
आत्मघातकौ ātmaghātakau
आत्मघातकाः ātmaghātakāḥ
Vocative आत्मघातक ātmaghātaka
आत्मघातकौ ātmaghātakau
आत्मघातकाः ātmaghātakāḥ
Accusative आत्मघातकम् ātmaghātakam
आत्मघातकौ ātmaghātakau
आत्मघातकान् ātmaghātakān
Instrumental आत्मघातकेन ātmaghātakena
आत्मघातकाभ्याम् ātmaghātakābhyām
आत्मघातकैः ātmaghātakaiḥ
Dative आत्मघातकाय ātmaghātakāya
आत्मघातकाभ्याम् ātmaghātakābhyām
आत्मघातकेभ्यः ātmaghātakebhyaḥ
Ablative आत्मघातकात् ātmaghātakāt
आत्मघातकाभ्याम् ātmaghātakābhyām
आत्मघातकेभ्यः ātmaghātakebhyaḥ
Genitive आत्मघातकस्य ātmaghātakasya
आत्मघातकयोः ātmaghātakayoḥ
आत्मघातकानाम् ātmaghātakānām
Locative आत्मघातके ātmaghātake
आत्मघातकयोः ātmaghātakayoḥ
आत्मघातकेषु ātmaghātakeṣu