| Singular | Dual | Plural |
Nominative |
आत्मचतुर्थः
ātmacaturthaḥ
|
आत्मचतुर्थौ
ātmacaturthau
|
आत्मचतुर्थाः
ātmacaturthāḥ
|
Vocative |
आत्मचतुर्थ
ātmacaturtha
|
आत्मचतुर्थौ
ātmacaturthau
|
आत्मचतुर्थाः
ātmacaturthāḥ
|
Accusative |
आत्मचतुर्थम्
ātmacaturtham
|
आत्मचतुर्थौ
ātmacaturthau
|
आत्मचतुर्थान्
ātmacaturthān
|
Instrumental |
आत्मचतुर्थेन
ātmacaturthena
|
आत्मचतुर्थाभ्याम्
ātmacaturthābhyām
|
आत्मचतुर्थैः
ātmacaturthaiḥ
|
Dative |
आत्मचतुर्थाय
ātmacaturthāya
|
आत्मचतुर्थाभ्याम्
ātmacaturthābhyām
|
आत्मचतुर्थेभ्यः
ātmacaturthebhyaḥ
|
Ablative |
आत्मचतुर्थात्
ātmacaturthāt
|
आत्मचतुर्थाभ्याम्
ātmacaturthābhyām
|
आत्मचतुर्थेभ्यः
ātmacaturthebhyaḥ
|
Genitive |
आत्मचतुर्थस्य
ātmacaturthasya
|
आत्मचतुर्थयोः
ātmacaturthayoḥ
|
आत्मचतुर्थानाम्
ātmacaturthānām
|
Locative |
आत्मचतुर्थे
ātmacaturthe
|
आत्मचतुर्थयोः
ātmacaturthayoḥ
|
आत्मचतुर्थेषु
ātmacaturtheṣu
|