Sanskrit tools

Sanskrit declension


Declension of आत्मचतुर्थ ātmacaturtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मचतुर्थम् ātmacaturtham
आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थानि ātmacaturthāni
Vocative आत्मचतुर्थ ātmacaturtha
आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थानि ātmacaturthāni
Accusative आत्मचतुर्थम् ātmacaturtham
आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थानि ātmacaturthāni
Instrumental आत्मचतुर्थेन ātmacaturthena
आत्मचतुर्थाभ्याम् ātmacaturthābhyām
आत्मचतुर्थैः ātmacaturthaiḥ
Dative आत्मचतुर्थाय ātmacaturthāya
आत्मचतुर्थाभ्याम् ātmacaturthābhyām
आत्मचतुर्थेभ्यः ātmacaturthebhyaḥ
Ablative आत्मचतुर्थात् ātmacaturthāt
आत्मचतुर्थाभ्याम् ātmacaturthābhyām
आत्मचतुर्थेभ्यः ātmacaturthebhyaḥ
Genitive आत्मचतुर्थस्य ātmacaturthasya
आत्मचतुर्थयोः ātmacaturthayoḥ
आत्मचतुर्थानाम् ātmacaturthānām
Locative आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थयोः ātmacaturthayoḥ
आत्मचतुर्थेषु ātmacaturtheṣu